वेद-कर्मकाण्ड-पौरोहित्यविद्याशाखा Departmental Email: csuvedelc.agartala@gmail.com
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥ वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे। यं नत्वा कृतकृत्याः स्युः तं नमामि गजाननम्॥ "सर्वज्ञानमयो हि सः" इति मनुना उक्तरीत्या संस्कृतवाङ्मयस्य मूलं यदस्ति सः वेदः एव इति सर्वविदितम्। वेदानामध्ययनेन चतुर्विधपुरुषार्थलाभः भवति। सर्वाण्यपि शास्त्राणि वेदोपकारीणि एव सन्ति। यत्र शास्त्राणामध्ययनं भवति, तत्र वेदानामध्ययनमपि अत्यन्तमनिवार्यमेव। मूलभूतस्य वेदस्य सार्थं ज्ञानाय सर्वेणाऽपि यत्नः अवश्यं विधेयः। इत्यपि मनुना वर्णाश्रमव्यवस्था, पृथिवीद्यावन्तरिक्षात्मकाः त्रयः लोकाः, आश्रमाः, भूतभविष्यद्वर्तमानकालसम्भवाः सर्वेऽपि विषयाः वेदे प्रकीर्तिताः एव सन्तीति प्रोक्तम्। एतेषां नानाविधविषयाणां ज्ञानेन आत्मनः उन्नत्यै वेदाध्ययनं प्रशस्तम्। वेदाध्ययनोत्तरं समाजस्य कल्याणाय कर्मकाण्डस्य पौरोहित्यस्य च नितरामावश्यकता वर्तते। एतादृशोद्देशेन वेद-कर्मकाण्ड-पौरोहित्यविद्याशाखा २८/१२/२०२२ तः केन्द्रीयसंस्कृतविश्वविद्यालयस्य एकलव्यपरिसरे आरब्धा। |
Serial No. |
Photo | Name | Designation | Contact |
---|---|---|---|---|
01 | ![]() |
Dr. Umesh Chandra Mishra | Associate Professor, HoD | 7873408945 dr.umeshchandra.mishra@csu.co.in |
02 | ![]() |
Dr. Prakash Ranjan Mishra | Assistant Professor(Contract), Convenor | 9724228498 prakash.mishra@csu.co.in |
03 | ![]() |
Dr. Ashish Mishra | Assistant professor Grade (Guest) | 9307657370 dr.ashishmishra@csu.co.in |
04 | ![]() |
Dr. Sibsadhan Debnath | Assistant professor Grade (Guest) | 9862376464 dr.sibsadhan.debnath@csu.co.in |